2007-06-28

台語電影文物展活動總覽

時間:2007616日(六)~71日(日)
地點:北投公園、北投溫泉博物館﹝捷運新北投站﹞

2007-06-21

hitopadeśa 013 014 宗銘

hitopadeśaḥ 013~014 宗銘

अजात-मृत-मूर्खाणां वरम् आद्यौ न चान्तिमः।

सकृद् दुःख-कराव् आद्याव् अन्तिमस् तु पदे पदे॥१३॥

ajāta-mṛta-mūrkhāṇāṁ varam ādyau na cāntimaḥ |

sakṛd duḥkha-karāv ādyāv antimas tu pade pade ||13||

ajāta-mṛta-mūrkhāṇām varam ādyau na ca antimas |

sakṛt duḥkha-karāu ādyāu antimas tu pade pade ||13||

Unborn or dead sons are preferable to foolish ones, for the first two give misery once, but the fool at every step.

未出生、過世小孩及愚笨的小孩(驢蛋),是前兩個比較好。前兩種情況只有痛苦一次,但是生到驢蛋卻是步步的苦難。

ajāta- 未出生

mṛta- 過世的

mūrkhāṇām 很驢的

(putrāḥ 兒子)

ādyau 前兩個

(stas )

varam比較好



ca

antimas 最後的

na

(asti )

(varam比較好)


ādyau 前兩個

(stas )

sakṛt 一次

duḥkha-karāu 產生痛苦

tu

antimas 最後的

(asti )

pade pade 一步一步

(duḥkha-karāu 產生痛苦)

ajāta-mṛta-mūrkhāṇām 未出生、過世的與驢蛋

ajāta adj. 未出生; mṛta adj. 過世的;

mūrkhāṇāṁ adj.m.pl.G. 愚笨的(省略 tanayāḥ m.pl.N.)

varam (varam) ind. better than (abl., rarely gen.) or among (abl.), 比較好

ādyau (ādī) f.du.N.前兩個

na ind.

ca ind.

antimas(antima) adj.m.sg.N. 最後的

sakṛt (sa-kṛt) ind. 一次

duḥkha-karau: (duḥkha-kara) adj.m.du.N. 產生痛苦

duḥkha n. 痛苦; karau(kara) adj.m.du.N. 產生

ādyau: (ādī) f.du.N. 前兩個

antimas: (antima) adj.m.sg.N. 最後的

tu ind.

pade pade 一步一步

pade(pada) n.sg.L.

किं च

वरं गर्भ-स्रावो वरम् अपि च नैवाभिगमनं

वरं जातः प्रेतो वरम् अपि च कन्यावजनिता।

वरं बन्ध्या भार्या वरम् अपि च गर्भेषु वसतिर्

न वाविद्वान् रूप-द्रविण-गुण-युक्तोऽपि तनयः॥१४॥

kiṁ ca

varaṁ garbha-srāvo varam api ca naivābhigamanaṁ

varaṁ jātaḥ preto varam api ca kanyāvajanitā |

varaṁ bandhyā bhāryā varam api ca garbheṣu vasatir

na vāvidvān rūpa-draviṇa-guṇa-yukto'pi tanayaḥ ||14||

kim ca

varam garbha-srāvas varam api ca na eva abhigamanam

varam jātas pretas varam api ca kanyā avajanitā |

varam bandhyā bhāryās varam api ca garbheṣu vasatis

na vāvidvān rūpa-draviṇa-guṇa-yuktas api tanayas ||14||

Moreover, better a miscarriage, or no union at all; better the child is stillborn, or better a girl is born; better the wife is barren, or the child remains in the womb. All these are preferable to a beautiful, wealthy son who is a fool.

流產還比較好;不交媾也比較好;生下來死亡比較好;生個女孩也比較好;有個不孕的妻子也比較好;嬰兒待在子宮裡面也比較好;或兒子也不是低能、也沒有動人外表、也沒有財富等等也比較好。

kiṁ ca 然而

garbha-srāvas 流產

(asti )

varam比較好


ca ; na

abhigamanam 交配

api ; eva

(asti )

varam比較好


jātas 被生下的

pretas 死亡

(asti )

varam比較好


ca

avajanitā 被生出來

kanyā 女孩

api ;

(asti )

varam比較好


bandhyā 不孕

bhāryās

(asti )

varam比較好


vasatis 待著

garbheṣu 子宮

api

(asti )

varam比較好


tanayas 兒子


api

na

(asti )

(varam比較好)

avidvān 無知的

rūpa-draviṇa-guṇa-yuktas

美麗的外表-動產-種類-結合的


kiṁ ca: inter. 然而

varam: ind. 比較好

garbha-srāvas: m.sg.N. 流產

garbha: m. 子宮, 胎兒, 內部 ; srāvas: m.

api: ind.

ca: ind.

na: ind.

eva: ind. ,

abhigamanam: (abhi-gam-ana) n.sg.N. 交配

jātas: (√jan-4) ppp.adj.m.sg.N. 被生下的

pretas: (pra-√i) ppp.adj.m.sg.N. 死亡

kanyā: (kanyā) f.sg.N. 女孩

avajanitā: (ava-√jan-ita) caus.ppp.f.sg.N. 被生下來

或寫作 vandhyā (also written bandhyā) adj. 不孕之女,石女,不產婦人

bandhyā: (√bandh-9) fpp.f.sg.N. 不孕之女

bhāryā: (bhāryā) f.sg.N. ,

garbheṣu: (garbha) m.pl.L. 在子宮

vasatiḥ: (vasati) f.sg.N. 過夜, 居住

na: ind.

vā: ind.

avidvān: (a-√vid-vat) adj.m.sg.N. 無知的

rūpa-draviṇa-guṇa-yuktas 結合美麗的外表又有財富等的

rūpa: n. 美麗的外表

draviṇa: (√dru-1, run) n. 動產

guṇa: m. 種類

或寫作 gaṇa m. a flock, troop, multitude

yuktas: (√yuj-7) ppp.m.sg.N. 被結合

api: ind.

tanayas: (√tan-8) m. 兒子


2007-06-20

Segatoys Grand-Pianist Miniature Piano


一定要寫下來。這是一台B4大小的鋼琴,我想專門是讓那些小時候很窮長大後還是很窮的大人們過過乾癮。好樣的日本人,也只有他們才能想出這玩意。
Segatoys' Grand-Pianist

Grand Pianist features:
• 88 tiny, yet responsive, keys you can play yourself
• The keys move perfectly to each song on their own
• Amazing detail and size
• Great sound, with songs chosen by violinist Taro Hakase
• Piano bench

Specifications:
• Songs: 100 pre-installed
• Extendibility: SD card slot
• Weight: 3.6kg (8lb.)
• Size: 250mm (9.8in) wide, 180mm (7.1in) high (folded), 330mm (13in) in depth
• Power: AC adapter
• Speaker: Built-in

The Grand Pianist Special Set includes all of the above PLUS:
• Yamaha NX-A01 external speaker for better sound
• Three cartridge sets of extra albums produced by Taro Hakase:
• Sweet Melodies
• Live 1: Japanese Healing Best
• Live 2: The best of Mozart

2007-06-19

Veda神及聖人



Veda 神及聖人

甜菜汁製作方法

大方鐵板燒的甜菜汁製作方法:

1. 甜菜1(約拳頭大),刨絲備用

2. 山楂12

3.無花果12(剪開)

4. 2碗半

將剪開之無花果放入水中滾煮10分鐘,續放入甜菜絲及山楂,滾即熄火。 *飯後分兩次喝。

Ayur-Veda【愛眼操】

眼睛的固定位置練習法
說明:這個愛護眼睛的練習源於人類最古老的養生體系--印度的傳統醫學Ayur-Veda。規律練習可以提昇感知力﹑改善視力﹑改善對色彩的感知力而獲得更多生命樂趣;同時帶來增進記憶力﹑提高創造力﹑擴大注意力範圍及提昇學習能力的結果。

The Hitopadesha: A Collection of Fables and Tales in Sanskrit by Vishnusarmá

The Hitopadesha: A Collection of Fables and Tales in Sanskrit by Vishnusarmá
By Lakshmīnarayaṇa Ṣarman

hitopadeśa 011 012 宏文

यौवनं धन-सम्पत्तिः प्रभुत्वम् अविवेकिता।       (宏文) 

एकैकम् अप्य् अनर्थाय किम् उ यत्र चतुष्टयम्॥११॥

yauvanaṁ dhana-sampattiḥ prabhutvam avivekitā |

ekaikam apy anarthāya kimu yatra catuṣṭayam ||11||

yauvanam dhana-sampattis prabhutvam avivekitā |

eka-ekam api anarthāya kimu yatra catuṣṭayam ||11|


yauvanam: (yauvana) n.sg.N. 年輕,少年,青年

dhana-sampattis: (dhana-sampatti) f.sg.N. 富有

prabhutvam: (prabhutva) n.sg.N. 主權,力量 ,統治權

avivekitā: (avivekitā) f.sg.N. 無差別,缺乏判斷

eka-ekam: 它們之中的每一個

api: adv. 也,雖然,可是

anarthāya: (anartha) m.sg.D. 不幸,損害,無利益

kimu: (kim) 況且,益加

yatra: adv. 在那裡

catuṣṭayam: (catuṣṭaya) n.sg.N. 四個,四個一組的


इत्य् आकर्ण्यात्मनः पुत्राणाम् अनधिगत-शास्त्राणां नित्यम् उन्मार्ग-गामिनां शास्त्राननुष्ठानेनोद्विग्न-मनाः स राजा चिन्तयामास।

ity ākarṇyātmanaḥ putrāṇām anadhigata-śāstrāṇāṁ nityam unmārga-gāmināṁ śāstrānanuṣṭhānenodvigna-manāḥ sa rājā cintayāmāsa |iti ākarnaya ātmanas putrāṇām anadhigata-śāstrāṇām nityam unmārga-gāminām śāstrānanuṣṭhānenodvigna-manās sas rājā cintayāmāsa |


iti: adv. 如是,上述,引言

ākarnaya (ā-karna) 聽(擬名詞相)

ātmanas: (ātman) m.sg.Ab.

putrāṇām: (putra) m.pl.G. 兒子們

anadhigata-śāstrāṇām:  未讀聖典。依主釋(對格關係)

anadhigata: (an-adhi- gam-1) ppp. 未讀,未證,不被得到的

śāstrāṇām: (śāstra) n.pl.G. 經書,典籍,聖教,聖說

nityam: adv. 恆久地

unmārga-gāminām: 誤入岐途的。持業釋(形容詞關係)

unmārga: (unmārg) adj. 邪道,迷路的,走錯路的

gāminām: (gāmin) adj. m.pl.G. 行走,通達。G格表示「對……人而言」

śāstrā: (śāstra) f.sg.N. 經書,典籍,聖教,聖說

ananuṣṭhān: (ananuṣṭha) m.pl.Ac. 怠忽,怠惰

ena udvigna-manās: 一個不安的心

ena: 一個

udvigna: (vij-6) ppp. 不安,害怕,厭離

manās: (manas) n.

sas: (tat) dem.adj.m.sg.N. 這個

rājā: (rājan) m.sg.N. 國王

cintayāmāsa: (cint-10)














कोऽर्थः पुत्रेण जातेन यो न विद्वान् न धार्मिकः।

काणेन चक्षुषा किं वा चक्षुः पीडैव केवलम्॥१२॥

ko'rthaḥ putreṇa jātena yo na vidvān na dhārmikaḥ |

kāṇena cakṣuṣā kiṁ vā cakṣuḥ pīḍaiva kevalam ||12||

kas arthas putrena jātena yas na vidvān na dhārmikas |

kānena cakṣuṣā kim vā cakṣus pīdā eva kevalam ||12||


kas: (kim) inter.pron.m.sg.N. 什麼

arthas: (artha) m.sg.N. 有用,利益,意義

putrena: (putra) m.sg.I. 由兒子

jātena: (jāta) (jan-4) ppp.m.sg.I. 生,所生

yas: (yat) rel.pron.m.sg.N. 凡是

na: indec. 不,沒有

vidvān: (vidvat) m.sg.N. 學者,賢者

na: indec. 不,沒有

dhārmikas: (dhārmika) m.sg.N. 虔誠者,虔誠的人

kānena: (kāna) adj. m.sg.I. 瞎子

cakṣuṣā: (cakṣuṣ) m.sg.I. 由眼睛看

kim: (kim) inter.pron.n.sg.Ac. 什麼

vā: indec.

cakṣus: (cakṣus) n.sg.N. 眼睛

pīdā: (pīdā) f.sg.N. 痛苦

eva: adv. 強調

kevalam: adv. 僅有地,完全地

hitopadeśa 009 010 小君

मित्र-लाभः सुहृद्-भेदो विग्रहः सन्धिर् एव च।

पञ्च-तन्त्रात् तथान्यस्माद् ग्रन्थाद् आकृष्य लिख्यते॥९॥

mitra-lābhaḥ suhṛd-bhedo vigrahaḥ saṃdhir eva ca |

pañca-tantrāt tathānyasmād granthād ākṛṣya likhyate ||9||

《結交篇》、《絕交篇》、《作戰篇》連同《締和篇》選取自《五卷書》和其他著作,被寫成了。


mitra-lābhas suhṛd-bhedas vigrahas

《結交篇》 《絕交篇》 《作戰篇》

eva ca saṁdhis

連同 《締和篇》

ākṛṣya pañca-tantrāt tathā ānyasmāt granthāt

選取 自《五卷書》和 其他的 書

likhyate

被寫



mitra-lābhas: (mitra-lābha) m.sg.N. 獲得朋友

mitra 朋友。lābha獲得。

suhṛd-bhedas: (suhṛd-bheda) m.sg.N. 朋友離反

suhṛd 朋友。bheda 分離。

vigrahas: (vigraha) m.sg.N. 爭鬥

saṃdhis: (saṃdhi) m.sg.N. 協約、連盟

eva ca: adv. 和

pañca-tantrāt: (pañca-tantra) m.sg.L. 從《五卷書》

tathā: adv.  和

anyasmāt: (anyasma) adj.m.sg.Ab. 從其他的

granthāt: (grantha) m.sg.Ab. 從書

ākṛṣya: (ā+√kṛṣ-1) fpp. 被選取

likhyate: (√likh-5) pass.3.sg.A 被寫

likh+ya+te


अथ कथा-मुखम्

atha kathā-mukham 彼時 宣說 開端

अस्ति भागीरथी-तीरे पाटलिपुत्र-नामधेयं नगरम्। तत्र सर्व-स्वामि-गुणोपेतः सुदर्शनो नाम नरपतिर् आसीत्। स भूपतिर् एकदा केनापि पाठ्यमानं श्लोक-द्वयं शुश्राव

asti bhāgīrathī-tīre pāṭaliputra-nāmadheyaṁ nagaram |

tatra sarva-svāmi-guṇopetaḥ sudarśano nāma narapatir āsīt |

sa bhūpatir ekadā kenāpi pāṭhyamānaṁ śloka-dvayaṁ śuśrāva

一個位在恆河岸邊名為pāṭaliputra的城市,在此處,一位具足一切統治德性的王,名為善見。有一天國王聽見有人朗讀兩首輸羅伽。


nagaram

城市

asti bhāgīrathī-tīre

是 位在恆河岸邊

pāṭaliputra-nāmadheyam

名為pāṭaliputra

tatra upetas sarva- svāmi-guṇa narapatis

在此處 具有 一切統治者德性 王

āsīt nāma

名為

sudarśanas

善見

sas bhūpatis

國王

ekadā śuśrāva

有一天 聽見

śloka-dvayam pāṭhyamānam kena api

兩首輸羅伽 被朗讀 被某人


asti: (√as) pres.3.sg.P.

bhāgīrathī-tīre: (bhāgīrathī-tīra) n.sg.L. 在恆河岸邊

pāṭaliputra-nāmadheyam: (pāṭaliputra-nāmadheya) n.sg.Ac. 名為pāṭaliputra

nagaram: (nagara) n.sg.N. 城市

tatra: adv. 於此

sarva- svāmi-guṇa: (sarva-svāmi-guṇa) m.sg.N. 一切統治者的德性

sarva 一切。 svāmi-guṇa 統治者的德行

upetas: (upeta) ppp.m.sg.N. 具有

sudarśanas: (sudarśana) m.sg.N. (人名)善見

nāma: adv. 名為

narapatis: (narapati) m.sgN.

āsīt:

sas: (tat) m.sg.N.

bhūpatis: (bhūpati) m.sg.N. 大地的主人

ekadā: adv. 有一天

kena: (ka) n.sg.I. 1 被某人

api: adv.

pāṭhyamānam: (pāṭh-1) ppr.n.sg.Ac. 被讀誦

śloka-dvayam: (śloka-dvaya) n.sg.Ac. 兩首輸羅伽

śloka 輸羅伽(旋律名)。dvaya 二。

śuśrāva: (śru-5) perf.3.sg.P. 聽聞

अनेक-संशयोच्चेदि परोक्षार्थस्य दर्शकम्।

सर्वस्य लोचनं शास्त्रं यस्य नास्त्य् अन्ध एव सः॥१०॥

aneka-saṁśayoccedi parokṣārthasya darśakam |

sarvasya locanaṁ śāstraṁ yasya nāsty andha eva saḥ ||10||

解除諸疑惑,能顯現看不見的事物的科學——一切的眼,沒有科學者,他是完全瞎的。


yasya śāstram 誰的科學

aneka-saṁśaya-ucchedin 解除諸疑惑

darśakam parokṣārthasya 顯現看不見的事物

sarvasya locanam 一切的眼

na asti 不存在


Sas

eva (asti)

andha 瞎的


aneka-saṁśaya-ucchedin

aneka adj. 諸。saṁśaya-ucchedin adj. 解除疑惑

parokṣārthasya

parokṣa: adj. 不顯、不知覺。

arthasya: (artha) m.sg.G 事物

darśakam: (darśaka) adj.n.sg.Ac. 顯現

sarvasya: m.sg.G 一切的

locanam: n.sg.N.

śāstram: (śāstra) n.sg.N. 學理、學問、法則

yasya: (yat) m.sg.G. 誰的

na:

asti: (√as-2) pres.3.sg.P.

andha: (andha) adj.m.sg.N.

eva: adv. 即、完全地

sas: (tat) m.sg.N.