2007-09-02

Bhagavad गीता 3-43


एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानम् आत्मना।
जहि शत्रुं महाबाहो कामरूपं दुरासदम् ∥
如是地,知道了(它)比理智更重要之後,藉著個我支撐個我,你要殺死以慾望為外形的難以制服的敵人,大臂者啊!

Bhagavad गीता 3-42


इन्द्रियाणि पराण्याहुर् इन्द्रियेभ्यः परं मनः।
मनसस् तु परा बुद्धिर् यो बुद्धेः परतस् तु सः ∥
人們說感官較高。然而意高於感官;理智高於意;凡高於理智者,它是最高的。

Bhagavad गीता 3-41


तस्मात् त्वम् इन्द्रियाण्यादौ नियम्य भरतर्षभ।
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ∥
因此,首先你抑制了感官之後,人中雄牛啊!事實上,你還要打倒這個毀滅聖知識和世俗知識的罪魁禍首。

Bhagavad गीता 3-40


इन्द्रियाणि मनो बुद्धिर् अस्याधिष्ठानम् उच्यते।
एतैर् विमोहयत्येष ज्ञानम् आवृत्य देहिनम् ∥
據說感官、意和理智是其住處,它就是利用這些矇蔽了聖知識,迷惑個我。

Bhagavad गीता 3-39


आवृतं ज्ञानम् एतेन ज्ञानिनो नित्यवैरिणा।
कामरूपेण कौन्तेय दुष्पूरेणानलेन च ∥
有知者的聖知識被那個永恆的敵人,亦即難以滿足的慾火所矇蔽,KuntI的兒子啊!

Bhagavad गीता 3-38


धूमेनाव्रियते वह्निर् यथा ’दर्शो मलेन च।
यथोल्बेनावृतो गर्भस् तथा तेनेदम् आवृतम् ∥
猶如煙霧籠罩了火焰,猶如灰塵蒙蔽了鏡子,猶如子宮隱藏了胎兒,那個(力量)矇蔽了此(自己應遵循之法)。

Bhagavad गीता 3-37


काम एष क्रोध एष रजोगुणसमुद्भवः।
महाशनो महापाप्मा विद्ध्येनम् इह वैरिणम् ∥
那(是)慾望;那(是)憤怒、源自激性、極其貪婪、極其邪惡。在這世上,你要認識那敵人。

Bhagavad गीता 3-36


अर्जुन उवाच
अथ केन प्रयुक्तो ऽयं पापं चरति पूरुषः।
अनिच्छन्नपि वार्ष्णेय बलाद् इव नियोजितः ∥
आर्जुन說:什麼造成了那個人犯罪?黑天啊!(他)雖然不想(做)卻彷彿為某種力量所驅使。

2007-09-01

Bhagavad गीता 3-35


श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात्।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ∥
自己不完美的義務也優於完美地執行他人的義務。死於自己的義務是幸福的。(執行)他人的義務帶來恐懼。

Bhagavad गीता 3-34



इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ।
tayor na vazam Agacchet tau hyasya paripanthinau ∥
在感官方面,喜好與憎悪全都依附於感官對象;(人)不應受這兩者控制,因為它們是他的敵人。

Bhagavad गीता 3-33


सदृशं चेष्टते स्वस्याः प्रकृतेर् ज्ञानवान् अपि।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ∥
智者也依據自己的根本原質行動。眾生遵循根本原質,強行壓制將達成什麼呢?

Bhagavad गीता 3-32


ये त्वेतद् अभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्।
सर्वज्ञानविमूढाङ्स् तान् विद्धि नष्टान् अचेतसः ∥
但是,你要知道凡貶損、不遵循我的這個教說者,他們是混淆一切知識的、被毀滅的、愚蠢的。

Bhagavad गीता 3-31


ये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः।
श्रद्धावन्तो ऽनसूयन्तो मुच्यन्ते ते ऽपि कर्मभिः ∥
凡一直遵循、相信且不會批評我的這個教說者,他們也從行為解脫。

Bhagavad गीता 3-30


मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा।
निराशीर् निर्ममो भूत्वा युध्यस्व विगतज्वरः ∥
把一切行為獻給我之後,藉著沉思最高的個我,你不再有欲望、我所以及悲傷,你投入戰鬥吧。

Bhagavad गीता 3-29


प्रकृतेर् गुणसंमूढाः सज्जन्ते गुणकर्मसु।
तान् अकृत्स्नविदो मन्दान् कृत्स्नविन् न विचालयेत् ∥
人們為根本原質的要素所惑,而執著於要素所造成的行為。知一切者不應擾亂那些不知一切的愚者。

Bhagavad गीता 3-28


तत्त्ववित् तु महाबाहो गुणकर्मविभागयोः।
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ∥
但是,大臂者(指आर्जुन)啊!知道要素和行為之區分的真理者,在理解了諸要素在諸要素當中活動之後,不執著。

Bhagavad गीता 3-27


प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः।
अहं कारविमूढात्मा कर्ताहम् इति मन्यते ∥
行為都是藉由根本原質的要素所形成。迷惑於我所做的個我以為:「我是行動者」。

Bhagavad गीता 3-26


न बुद्धिभेदं जनयेद् अज्ञानां कर्मसङ्गिनां।
जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन् ∥
智者不應令執著於行為的無知者理智崩潰,而是要專心地行,並令其歡喜於一切行為。

Bhagavad गीता 3-25



सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत।
कुर्याद् विद्वाङ्स् तथासक्तश् चिकीर्षुर् लोकसंग्रहम् ∥
就如同無智慧者們執著於行為而行動,BhArata(指आर्जुन)啊!智者應不執著(於行為),想要從事世間的維持而行動。

Bhagavad गीता 3-24


उत्सीदेयुर् इमे लोका न कुर्यां कर्म चेदहम्।
संकरस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः ∥
如果我停止行動,這些世間將毀滅,我成了混亂製造者,毀掉了這些眾生。

Bhagavad गीता 3-23


यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः∥
孜孜不倦的我一旦不從事行為,PRthA的兒子(指आर्जुन)啊!人們都會仿效我的道路。

Bhagavad गीता 3-22

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन।
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ∥
PRthA的兒子(指आर्जुन)啊!在三世當中,我沒有任何應做的事,也沒有我應得而未得者,但我仍從事行動。

Bhagavad गीता 3-21

यद्यद् आचरति श्रेष्ठस् तत्तद् एवेतरो जनः।
स यत् प्रमाणं कुरुते लोकस्तदनुवर्तते∥
優秀者從事任何行為,其他人就做那行為;世人們遵循他所立下的標準。

Bhagavad गीता 3-20

कर्मणैव हि संसिद्धिम् आस्थिता जनकादयः।
लोकसंग्रहमेवापि संपश्यन् कर्तुम् अर्हसि∥
事實上,ञनक國王等就是藉著行為而獲得成功。即使著眼於世界的維持,你也應該行動。

Bhagavad गीता 3-19

तस्माद् असक्तः सततं कार्यं कर्म समाचर।
असक्तो ह्याचरन्कर्म परम् आप्नोति पूरुषः ∥
因此,你要無執著、一直地做應被做的事,因為當人無執著地做事時,他獲得最高(幸福) 。